Original

वैशंपायन उवाच ।स गत्वा हास्तिनपुरं नकुलः समितिंजयः ।भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ॥ १ ॥

Segmented

वैशंपायन उवाच स गत्वा हास्तिनपुरम् नकुलः समितिंजयः भीष्मम् आमन्त्रयामास धृतराष्ट्रम् च पाण्डवः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=a,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आमन्त्रयामास आमन्त्रय् pos=v,p=3,n=s,l=lit
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s