Original

सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् ।यज्ञकालस्तव विभो क्रियतामत्र सांप्रतम् ॥ ९ ॥

Segmented

सुहृदः च एव तम् सर्वे पृथक् च सह च अब्रुवन् यज्ञ-कालः ते विभो क्रियताम् अत्र सांप्रतम्

Analysis

Word Lemma Parse
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
pos=i
सह सह pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
यज्ञ यज्ञ pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अत्र अत्र pos=i
सांप्रतम् सांप्रतम् pos=i