Original

स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः ।विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ॥ ८ ॥

Segmented

स्व-कोशस्य परीमाणम् कोष्ठस्य च महीपतिः विज्ञाय राजा कौन्तेयो यज्ञाय एव मनो दधे

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कोशस्य कोश pos=n,g=m,c=6,n=s
परीमाणम् परीमाण pos=n,g=n,c=2,n=s
कोष्ठस्य कोष्ठ pos=n,g=m,c=6,n=s
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s
विज्ञाय विज्ञा pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
यज्ञाय यज्ञ pos=n,g=m,c=4,n=s
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit