Original

धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् ।कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ॥ ७ ॥

Segmented

धर्म्यैः धन-आगमैः तस्य ववृधे निचयो महान् कर्तुम् यस्य न शक्येत क्षयो वर्ष-शतैः अपि

Analysis

Word Lemma Parse
धर्म्यैः धर्म्य pos=a,g=m,c=3,n=p
धन धन pos=n,comp=y
आगमैः आगम pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
निचयो निचय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
कर्तुम् कृ pos=vi
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
क्षयो क्षय pos=n,g=m,c=1,n=s
वर्ष वर्ष pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i