Original

प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् ।अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ॥ ६ ॥

Segmented

प्रियम् कर्तुम् उपस्थातुम् बलि-कर्म स्वभाव-जम् अभिहर्तुम् नृपा जग्मुः न अन्यैः कार्यैः पृथक् पृथक्

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कर्तुम् कृ pos=vi
उपस्थातुम् उपस्था pos=vi
बलि बलि pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
स्वभाव स्वभाव pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
अभिहर्तुम् अभिहृ pos=vi
नृपा नृप pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
pos=i
अन्यैः अन्य pos=n,g=n,c=3,n=p
कार्यैः कार्य pos=n,g=n,c=3,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i