Original

द्रोणाय धृतराष्ट्राय विदुराय कृपाय च ।भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ॥ ५४ ॥

Segmented

द्रोणाय धृतराष्ट्राय विदुराय कृपाय च भ्रातॄणाम् च एव सर्वेषाम् ये ऽनुरक्ता युधिष्ठिरे

Analysis

Word Lemma Parse
द्रोणाय द्रोण pos=n,g=m,c=4,n=s
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
विदुराय विदुर pos=n,g=m,c=4,n=s
कृपाय कृप pos=n,g=m,c=4,n=s
pos=i
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽनुरक्ता अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s