Original

ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् ।नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ॥ ५३ ॥

Segmented

ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् नकुलम् हास्तिनपुरम् भीष्माय भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s