Original

प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः ।पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥ ५२ ॥

Segmented

प्रावर्तत एवम् यज्ञः स पाण्डवस्य महात्मनः पृथिव्याम् एक-वीरस्य शक्रस्य इव त्रिविष्टपे

Analysis

Word Lemma Parse
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
एक एक pos=n,comp=y
वीरस्य वीर pos=n,g=m,c=6,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
इव इव pos=i
त्रिविष्टपे त्रिविष्टप pos=n,g=n,c=7,n=s