Original

गवां शतसहस्राणि शयनानां च भारत ।रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ॥ ५१ ॥

Segmented

गवाम् शत-सहस्राणि शयनानाम् च भारत रुक्मस्य योषिताम् च एव धर्मराजः पृथग् ददौ

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
शयनानाम् शयन pos=n,g=n,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
रुक्मस्य रुक्म pos=n,g=m,c=6,n=s
योषिताम् योषित् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
पृथग् पृथक् pos=i
ददौ दा pos=v,p=3,n=s,l=lit