Original

दीयतां दीयतामेषां भुज्यतां भुज्यतामिति ।एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः ॥ ५० ॥

Segmented

दीयताम् दीयताम् एषाम् भुज्यताम् भुज्यताम् इति एवंप्रकाराः संजल्पाः श्रूयन्ते स्म अत्र नित्यशः

Analysis

Word Lemma Parse
दीयताम् दा pos=v,p=3,n=s,l=lot
दीयताम् दा pos=v,p=3,n=s,l=lot
एषाम् इदम् pos=n,g=m,c=6,n=p
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
भुज्यताम् भुज् pos=v,p=3,n=s,l=lot
इति इति pos=i
एवंप्रकाराः एवंप्रकार pos=a,g=m,c=1,n=p
संजल्पाः संजल्प pos=n,g=m,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
अत्र अत्र pos=i
नित्यशः नित्यशस् pos=i