Original

अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् ।सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ॥ ५ ॥

Segmented

अवर्षम् च अति वर्षम् च व्याधि-पावक-मूर्छनम् सर्वम् एतत् तदा न आसीत् धर्म-नित्ये युधिष्ठिरे

Analysis

Word Lemma Parse
अवर्षम् अवर्ष pos=n,g=n,c=1,n=s
pos=i
अति अति pos=i
वर्षम् वर्ष pos=n,g=n,c=1,n=s
pos=i
व्याधि व्याधि pos=n,comp=y
पावक पावक pos=n,comp=y
मूर्छनम् मूर्छन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
नित्ये नित्य pos=a,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s