Original

तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः ।कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ॥ ४८ ॥

Segmented

तेषु ते न्यवसन् राजन् ब्राह्मणा भृश-सत्कृताः कथयन्तः कथा बह्वीः पश्यन्तो नट-नर्तकान्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
भृश भृश pos=a,comp=y
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part
कथयन्तः कथय् pos=va,g=m,c=1,n=p,f=part
कथा कथा pos=n,g=f,c=2,n=p
बह्वीः बहु pos=a,g=f,c=2,n=p
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
नट नट pos=n,comp=y
नर्तकान् नर्तक pos=n,g=m,c=2,n=p