Original

तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् ।बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् ।सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः ॥ ४७ ॥

Segmented

तेषाम् आवसथान् चक्रुः धर्मराजस्य शासनात् बहु-अन्नान् शयनैः युक्तान् स गणानाम् पृथक् पृथक् सर्व-ऋतु-गुण-सम्पन्नान् शिल्पिन् ऽथ सहस्रशः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आवसथान् आवसथ pos=n,g=m,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
बहु बहु pos=a,comp=y
अन्नान् अन्न pos=n,g=m,c=2,n=p
शयनैः शयन pos=n,g=n,c=3,n=p
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
pos=i
गणानाम् गण pos=n,g=m,c=6,n=p
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i
सर्व सर्व pos=n,comp=y
ऋतु ऋतु pos=n,comp=y
गुण गुण pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
शिल्पिन् शिल्पिन् pos=n,g=m,c=2,n=p
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i