Original

आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः ।सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ॥ ४६ ॥

Segmented

आजग्मुः ब्राह्मणाः तत्र विषयेभ्यः ततस् ततस् सर्व-विद्यासु निष्णाता वेद-वेदाङ्ग-पारगाः

Analysis

Word Lemma Parse
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विषयेभ्यः विषय pos=n,g=m,c=5,n=p
ततस् ततस् pos=i
ततस् ततस् pos=i
सर्व सर्व pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
निष्णाता निष्णात pos=a,g=m,c=1,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p