Original

भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा ।क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः ।अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ॥ ४५ ॥

Segmented

भ्रातृभिः ज्ञातिभिः च एव सुहृद्भिः सचिवैः तथा क्षत्रियैः च मनुष्य-इन्द्र नाना देश-समागतैः अमात्यैः च नृप-श्रेष्ठः धर्मो विग्रहवान् इव

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
तथा तथा pos=i
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
नाना नाना pos=i
देश देश pos=n,comp=y
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
pos=i
नृप नृप pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विग्रहवान् विग्रहवत् pos=a,g=m,c=1,n=s
इव इव pos=i