Original

दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः ।जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥ ४४ ॥

Segmented

दीक्षितः स तु धर्म-आत्मा धर्मराजो युधिष्ठिरः जगाम यज्ञ-आयतनम् वृतो विप्रैः सहस्रशः

Analysis

Word Lemma Parse
दीक्षितः दीक्षय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
यज्ञ यज्ञ pos=n,comp=y
आयतनम् आयतन pos=n,g=n,c=2,n=s
वृतो वृ pos=va,g=m,c=1,n=s,f=part
विप्रैः विप्र pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i