Original

ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् ।दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ॥ ४३ ॥

Segmented

ततस् ते तु यथाकालम् कुन्ती-पुत्रम् युधिष्ठिरम् दीक्षयांचक्रिरे विप्रा राजसूयाय भारत

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
यथाकालम् यथाकालम् pos=i
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
दीक्षयांचक्रिरे दीक्षय् pos=v,p=3,n=p,l=lit
विप्रा विप्र pos=n,g=m,c=1,n=p
राजसूयाय राजसूय pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s