Original

ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् ।आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ॥ ४२ ॥

Segmented

ते सर्वान् पृथिवीपालान् पाण्डवेयस्य शासनात् आमन्त्रयांबभूवुः च प्रेषयामास च अपरान्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पृथिवीपालान् पृथिवीपाल pos=n,g=m,c=2,n=p
पाण्डवेयस्य पाण्डवेय pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
आमन्त्रयांबभूवुः आमन्त्रय् pos=v,p=3,n=p,l=lit
pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p