Original

आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि ।विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥ ४१ ॥

Segmented

आमन्त्रयध्वम् राष्ट्रेषु ब्राह्मणान् भूमिपान् अपि विशः च मानय् शूद्रान् च सर्वान् आनयत इति च

Analysis

Word Lemma Parse
आमन्त्रयध्वम् आमन्त्रय् pos=v,p=2,n=p,l=lot
राष्ट्रेषु राष्ट्र pos=n,g=n,c=7,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
भूमिपान् भूमिप pos=n,g=m,c=2,n=p
अपि अपि pos=i
विशः विश् pos=n,g=f,c=2,n=p
pos=i
मानय् मानय् pos=va,g=m,c=2,n=p,f=krtya
शूद्रान् शूद्र pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
आनयत आनी pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i