Original

आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् ।उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ॥ ४० ॥

Segmented

आमन्त्रण-अर्थम् दूतान् त्वम् प्रेषयस्व आशु-गाम् द्रुतम् उपश्रुत्य वचो राज्ञः स दूतान् प्राहिणोत् तदा

Analysis

Word Lemma Parse
आमन्त्रण आमन्त्रण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दूतान् दूत pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रेषयस्व प्रेषय् pos=v,p=2,n=s,l=lot
आशु आशु pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p
द्रुतम् द्रुतम् pos=i
उपश्रुत्य उपश्रु pos=vi
वचो वचस् pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
दूतान् दूत pos=n,g=m,c=2,n=p
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
तदा तदा pos=i