Original

दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् ।राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ॥ ४ ॥

Segmented

दस्युभ्यो वञ्चकेभ्यो वा राजन् प्रति परस्परम् राज-वल्लभात् च एव न अश्रूयन्त मृषा गिरः

Analysis

Word Lemma Parse
दस्युभ्यो दस्यु pos=n,g=m,c=5,n=p
वञ्चकेभ्यो वञ्चक pos=a,g=m,c=5,n=p
वा वा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
प्रति प्रति pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
वल्लभात् वल्लभ pos=a,g=m,c=5,n=s
pos=i
एव एव pos=i
pos=i
अश्रूयन्त श्रु pos=v,p=3,n=p,l=lan
मृषा मृषा pos=i
गिरः गिर् pos=n,g=f,c=1,n=p