Original

तत आज्ञापयामास स राजा राजसत्तमः ।सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ॥ ३९ ॥

Segmented

तत आज्ञापयामास स राजा राज-सत्तमः सहदेवम् तदा सद्यो मन्त्रिणम् कुरुसत्तमः

Analysis

Word Lemma Parse
तत ततस् pos=i
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
तदा तदा pos=i
सद्यो सद्यस् pos=i
मन्त्रिणम् मन्त्रिन् pos=n,g=m,c=2,n=s
कुरुसत्तमः कुरुसत्तम pos=n,g=m,c=1,n=s