Original

तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः ।रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् ॥ ३८ ॥

Segmented

तत्र चक्रुः अनुज्ञाताः शरणानि उत शिल्पिनः रत्नवन्ति विशालानि वेश्मन् इव दिवौकसाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
शरणानि शरण pos=n,g=n,c=2,n=p
उत उत pos=i
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
रत्नवन्ति रत्नवत् pos=a,g=n,c=2,n=p
विशालानि विशाल pos=a,g=n,c=2,n=p
वेश्मन् वेश्मन् pos=n,g=n,c=2,n=p
इव इव pos=i
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p