Original

ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् ।शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ॥ ३७ ॥

Segmented

ते वाचयित्वा पुण्य-अहम् ईहयित्वा च तम् विधिम् शास्त्र-उक्तम् योजयामासुः तत् देव-यजनम् महत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वाचयित्वा वाचय् pos=vi
पुण्य पुण्य pos=a,comp=y
अहम् अह pos=n,g=m,c=2,n=s
ईहयित्वा ईहय् pos=vi
pos=i
तम् तद् pos=n,g=m,c=2,n=s
विधिम् विधि pos=n,g=m,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
योजयामासुः योजय् pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
देव देव pos=n,comp=y
यजनम् यजन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s