Original

एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ ।बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥ ३६ ॥

Segmented

एतेषाम् शिष्य-वर्गाः च पुत्राः च भरत-ऋषभ बभूवुः होत्र-गाः सर्वे वेद-वेदाङ्ग-पारगाः

Analysis

Word Lemma Parse
एतेषाम् एतद् pos=n,g=m,c=6,n=p
शिष्य शिष्य pos=n,comp=y
वर्गाः वर्ग pos=n,g=m,c=1,n=p
pos=i
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
होत्र होत्र pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p