Original

याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः ।पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥ ३५ ॥

Segmented

याज्ञवल्क्यो बभूव अथ ब्रह्मिष्ठो अध्वर्यु-सत्तमः पैलो होता वसोः पुत्रो धौम्येन सहितो ऽभवत्

Analysis

Word Lemma Parse
याज्ञवल्क्यो याज्ञवल्क्य pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ब्रह्मिष्ठो ब्रह्मिष्ठ pos=a,g=m,c=1,n=s
अध्वर्यु अध्वर्यु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
पैलो पैल pos=n,g=m,c=1,n=s
होता होतृ pos=n,g=m,c=1,n=s
वसोः वसु pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
धौम्येन धौम्य pos=n,g=m,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan