Original

स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः ।धनंजयानामृषभः सुसामा सामगोऽभवत् ॥ ३४ ॥

Segmented

स्वयम् ब्रह्म-त्वम् अकरोत् तस्य सत्यवती-सुतः धनंजयानाम् ऋषभः सुसामा सामगो ऽभवत्

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
सत्यवती सत्यवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
धनंजयानाम् धनंजय pos=n,g=m,c=6,n=p
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सुसामा सुसामन् pos=n,g=m,c=1,n=s
सामगो सामग pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan