Original

ततो द्वैपायनो राजन्नृत्विजः समुपानयत् ।वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥ ३३ ॥

Segmented

ततो द्वैपायनो राजन्न् ऋत्विजः समुपानयत् वेदान् इव महाभागान् साक्षात् मूर्तिमत् द्विजान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
ऋत्विजः ऋत्विज् pos=n,g=m,c=2,n=p
समुपानयत् समुपानी pos=v,p=3,n=s,l=lan
वेदान् वेद pos=n,g=m,c=2,n=p
इव इव pos=i
महाभागान् महाभाग pos=a,g=m,c=2,n=p
साक्षात् साक्षात् pos=i
मूर्तिमत् मूर्तिमत् pos=a,g=m,c=2,n=p
द्विजान् द्विज pos=n,g=m,c=2,n=p