Original

सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः ।मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ॥ ३१ ॥

Segmented

सर्व-कामाः च कार्यन्ताम् रस-गन्ध-समन्विताः मनोहराः प्रीति-कराः द्विजानाम् कुरु-सत्तम

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
pos=i
कार्यन्ताम् कारय् pos=v,p=3,n=p,l=lot
रस रस pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
मनोहराः मनोहर pos=a,g=m,c=1,n=p
प्रीति प्रीति pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
द्विजानाम् द्विज pos=n,g=m,c=6,n=p
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s