Original

इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः ।अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥ ३० ॥

Segmented

इन्द्रसेनो विशोकः च पूरुः च अर्जुन-सारथिः अन्नाद्य-आहरणे युक्ताः सन्तु मद्-प्रिय-काम्या

Analysis

Word Lemma Parse
इन्द्रसेनो इन्द्रसेन pos=n,g=m,c=1,n=s
विशोकः विशोक pos=n,g=m,c=1,n=s
pos=i
पूरुः पूरु pos=n,g=m,c=1,n=s
pos=i
अर्जुन अर्जुन pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
अन्नाद्य अन्नाद्य pos=n,comp=y
आहरणे आहरण pos=n,g=n,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
सन्तु अस् pos=v,p=3,n=p,l=lot
मद् मद् pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s