Original

सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् ।विशेषात्सर्वमेवैतत्संजज्ञे राजकर्मणः ॥ ३ ॥

Segmented

सर्व-आरम्भाः सु प्रवृत्ताः गोरक्षम् कर्षणम् वणिक् विशेषात् सर्वम् एव एतत् संजज्ञे राज-कर्मणः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
आरम्भाः आरम्भ pos=n,g=m,c=1,n=p
सु सु pos=i
प्रवृत्ताः प्रवृत् pos=va,g=m,c=1,n=p,f=part
गोरक्षम् गोरक्ष pos=n,g=n,c=1,n=s
कर्षणम् कर्षण pos=n,g=n,c=1,n=s
वणिक् वणिज् pos=n,g=m,c=1,n=s
विशेषात् विशेषात् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
कर्मणः कर्मन् pos=n,g=n,c=5,n=s