Original

अधियज्ञांश्च संभारान्धौम्योक्तान्क्षिप्रमेव हि ।समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥ २९ ॥

Segmented

अधियज्ञान् च संभारान् धौम्य-उक्तान् क्षिप्रम् एव हि समानयन्तु पुरुषा यथायोगम् यथाक्रमम्

Analysis

Word Lemma Parse
अधियज्ञान् अधियज्ञ pos=n,g=m,c=2,n=p
pos=i
संभारान् सम्भार pos=n,g=m,c=2,n=p
धौम्य धौम्य pos=n,comp=y
उक्तान् वच् pos=va,g=m,c=2,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
हि हि pos=i
समानयन्तु समानी pos=v,p=3,n=p,l=lot
पुरुषा पुरुष pos=n,g=m,c=1,n=p
यथायोगम् यथायोगम् pos=i
यथाक्रमम् यथाक्रमम् pos=i