Original

तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः ।सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥ २७ ॥

Segmented

तत आज्ञापयामास पाण्डवो अरि-निबर्हणः सहदेवम् युधाम् श्रेष्ठम् मन्त्रिणः च एव सर्वशः

Analysis

Word Lemma Parse
तत ततस् pos=i
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
निबर्हणः निबर्हण pos=n,g=m,c=1,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
युधाम् युध् pos=n,g=m,c=6,n=p
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
मन्त्रिणः मन्त्रिन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i