Original

वैशंपायन उवाच ।अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह ।ईहितुं राजसूयाय साधनान्युपचक्रमे ॥ २६ ॥

Segmented

वैशंपायन उवाच अनुज्ञातः तु कृष्णेन पाण्डवो भ्रातृभिः सह ईहितुम् राजसूयाय साधनानि उपचक्रमे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
ईहितुम् ईह् pos=vi
राजसूयाय राजसूय pos=n,g=m,c=4,n=s
साधनानि साधन pos=n,g=n,c=2,n=p
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit