Original

युधिष्ठिर उवाच ।सफलः कृष्ण संकल्पः सिद्धिश्च नियता मम ।यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ॥ २५ ॥

Segmented

युधिष्ठिर उवाच स फलः कृष्ण संकल्पः सिद्धिः च नियता मम यस्य मे त्वम् हृषीकेश यथेप्सितम् उपस्थितः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
फलः फल pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
संकल्पः संकल्प pos=n,g=m,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
pos=i
नियता नियम् pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
यस्य यद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
यथेप्सितम् यथेप्सित pos=a,g=n,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part