Original

यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते ।नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ॥ २४ ॥

Segmented

यजस्व अभीप्सितम् यज्ञम् मयि श्रेयसि अवस्थिते नियुङ्क्ष्व च अपि माम् कृत्ये सर्वम् कर्तास्मि ते वचः

Analysis

Word Lemma Parse
यजस्व यज् pos=v,p=2,n=s,l=lot
अभीप्सितम् अभीप्स् pos=va,g=m,c=2,n=s,f=part
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
मयि मद् pos=n,g=,c=7,n=s
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
अवस्थिते अवस्था pos=va,g=m,c=7,n=s,f=part
नियुङ्क्ष्व नियुज् pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
माम् मद् pos=n,g=,c=2,n=s
कृत्ये कृत्य pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
कर्तास्मि कृ pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s