Original

तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् ।त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् ।संप्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ॥ २३ ॥

Segmented

तम् कृष्णः प्रत्युवाच इदम् बहु उक्त्वा गुण-विस्तरम् त्वम् एव राज-शार्दूल सम्राड् अर्हो महा-क्रतुम् सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्याः ततस् वयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
उक्त्वा वच् pos=vi
गुण गुण pos=n,comp=y
विस्तरम् विस्तर pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सम्राड् सम्राज् pos=n,g=m,c=1,n=s
अर्हो अर्ह pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
सम्प्राप्नुहि सम्प्राप् pos=v,p=2,n=s,l=lot
त्वया त्वद् pos=n,g=,c=3,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
कृतकृत्याः कृतकृत्य pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
वयम् मद् pos=n,g=,c=1,n=p