Original

मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो ।अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ॥ २२ ॥

Segmented

माम् वा अपि अभ्यनुजानीहि सह एभिः अनुजैः विभो अनुज्ञातः त्वया कृष्ण प्राप्नुयाम् क्रतुम् उत्तमम्

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
वा वा pos=i
अपि अपि pos=i
अभ्यनुजानीहि अभ्यनुज्ञा pos=v,p=2,n=s,l=lot
सह सह pos=i
एभिः इदम् pos=n,g=m,c=3,n=p
अनुजैः अनुज pos=n,g=m,c=3,n=p
विभो विभु pos=a,g=m,c=8,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
क्रतुम् क्रतु pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s