Original

स दीक्षापय गोविन्द त्वमात्मानं महाभुज ।त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ २१ ॥

Segmented

स दीक्षापय गोविन्द त्वम् आत्मानम् महा-भुज त्वे इष्टे दाशार्ह विपाप्मा भविता हि अहम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीक्षापय दीक्षापय् pos=v,p=2,n=s,l=lot
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
इष्टे यज् pos=va,g=m,c=7,n=s,f=part
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s