Original

तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया ।अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ॥ २० ॥

Segmented

तद् अहम् यष्टुम् इच्छामि दाशार्ह सहितः त्वया अनुजैः च महा-बाहो तत् माम् अनुज्ञा अर्हसि

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
यष्टुम् यज् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
सहितः सहित pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अनुजैः अनुज pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुज्ञा अनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat