Original

बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् ।निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ॥ २ ॥

Segmented

बलीनाम् सम्यग् आदानाद् धर्मतः च अनुशासनात् निकाम-वर्षी पर्जन्यः स्फीतो जनपदो ऽभवत्

Analysis

Word Lemma Parse
बलीनाम् बलि pos=n,g=m,c=6,n=p
सम्यग् सम्यक् pos=i
आदानाद् आदान pos=n,g=n,c=5,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
pos=i
अनुशासनात् अनुशासन pos=n,g=n,c=5,n=s
निकाम निकाम pos=a,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
स्फीतो स्फीत pos=a,g=m,c=1,n=s
जनपदो जनपद pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan