Original

त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते ।धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ॥ १८ ॥

Segmented

त्वद्-कृते पृथिवी सर्वा मद्-वशे कृष्ण वर्तते धनम् च बहु वार्ष्णेय त्वद्-प्रसादात् उपार्जितम्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=1,n=s
pos=i
बहु बहु pos=a,g=n,c=1,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part