Original

धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः ।भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ॥ १७ ॥

Segmented

धौम्य-द्वैपायन-मुखैः ऋत्विग्भिः पुरुष-ऋषभः भीम-अर्जुन-यमैः च अपि सहितः कृष्णम् अब्रवीत्

Analysis

Word Lemma Parse
धौम्य धौम्य pos=n,comp=y
द्वैपायन द्वैपायन pos=n,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
ऋत्विग्भिः ऋत्विज् pos=n,g=m,c=3,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमैः यम pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
सहितः सहित pos=a,g=m,c=1,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan