Original

तं मुदाभिसमागम्य सत्कृत्य च यथाविधि ।संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ॥ १६ ॥

Segmented

तम् मुदा अभिसमागम्य सत्कृत्य च यथाविधि संपृष्ट्वा कुशलम् च एव सुख-आसीनम् युधिष्ठिरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
अभिसमागम्य अभिसमागम् pos=vi
सत्कृत्य सत्कृ pos=vi
pos=i
यथाविधि यथाविधि pos=i
संपृष्ट्वा सम्प्रच्छ् pos=vi
कुशलम् कुशल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सुख सुख pos=n,comp=y
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s