Original

उच्चावचमुपादाय धर्मराजाय माधवः ।धनौघं पुरुषव्याघ्रो बलेन महता वृतः ॥ १३ ॥

Segmented

उच्चावचम् उपादाय धर्मराजाय माधवः धन-ओघम् पुरुष-व्याघ्रः बलेन महता वृतः

Analysis

Word Lemma Parse
उच्चावचम् उच्चावच pos=a,g=n,c=2,n=s
उपादाय उपादा pos=vi
धर्मराजाय धर्मराज pos=n,g=m,c=4,n=s
माधवः माधव pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part