Original

प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा ।बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ॥ १२ ॥

Segmented

प्राकारः सर्व-वृष्णीनाम् आपत्सु अभय-दः अरि-हा बल-अधिकारे निक्षिप्य संहत्य आनकदुन्दुभि

Analysis

Word Lemma Parse
प्राकारः प्राकार pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वृष्णीनाम् वृष्णि pos=n,g=m,c=6,n=p
आपत्सु आपद् pos=n,g=f,c=7,n=p
अभय अभय pos=n,comp=y
दः pos=a,g=m,c=1,n=s
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
अधिकारे अधिकार pos=n,g=m,c=7,n=s
निक्षिप्य निक्षिप् pos=vi
संहत्य संहन् pos=vi
आनकदुन्दुभि आनकदुन्दुभि pos=n,g=m,c=2,n=s