Original

जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह ।भूतभव्यभवन्नाथः केशवः केशिसूदनः ॥ ११ ॥

Segmented

जगतः स्थाताम् श्रेष्ठः प्रभवः च अप्ययः च ह भूत-भव्य-भवत्-नाथः केशवः केशिसूदनः

Analysis

Word Lemma Parse
जगतः जगन्त् pos=n,g=n,c=6,n=s
स्थाताम् स्था pos=va,g=m,c=6,n=p,f=part
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
अप्ययः अप्यय pos=n,g=m,c=1,n=s
pos=i
pos=i
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भवत् भू pos=va,comp=y,f=part
नाथः नाथ pos=n,g=m,c=1,n=s
केशवः केशव pos=n,g=m,c=1,n=s
केशिसूदनः केशिसूदन pos=n,g=m,c=1,n=s