Original

अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः ।ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ॥ १० ॥

Segmented

अथ एवम् ब्रुवताम् एव तेषाम् अभ्याययौ हरिः ऋषिः पुराणो वेद-आत्मा द्रष्टव्यः च अपि विजानताम्

Analysis

Word Lemma Parse
अथ अथ pos=i
एवम् एवम् pos=i
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अभ्याययौ अभ्याया pos=v,p=3,n=s,l=lit
हरिः हरि pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पुराणो पुराण pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
द्रष्टव्यः दृश् pos=va,g=m,c=1,n=s,f=krtya
pos=i
अपि अपि pos=i
विजानताम् विज्ञा pos=va,g=m,c=6,n=p,f=part