Original

वैशंपायन उवाच ।रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् ।शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ॥ १ ॥

Segmented

वैशंपायन उवाच रक्षणाद् धर्मराजस्य सत्यस्य परिपालनात् शत्रूणाम् क्षपणात् च एव स्व-कर्म-निरम् प्रजाः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रक्षणाद् रक्षण pos=n,g=n,c=5,n=s
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
सत्यस्य सत्य pos=n,g=n,c=6,n=s
परिपालनात् परिपालन pos=n,g=n,c=5,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
क्षपणात् क्षपण pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
निरम् निरम् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p