Original

रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥ ९ ॥

Segmented

रम्यम् बिन्दुसरो नाम यत्र राजा भगीरथः दृष्ट्वा भागीरथीम् गङ्गाम् उवास बहुलाः समाः

Analysis

Word Lemma Parse
रम्यम् रम्य pos=a,g=n,c=1,n=s
बिन्दुसरो बिन्दुसरस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भगीरथः भगीरथ pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
भागीरथीम् भागीरथी pos=n,g=f,c=2,n=s
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
बहुलाः बहुल pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p